Declension table of ?bhūtātmaka

Deva

NeuterSingularDualPlural
Nominativebhūtātmakam bhūtātmake bhūtātmakāni
Vocativebhūtātmaka bhūtātmake bhūtātmakāni
Accusativebhūtātmakam bhūtātmake bhūtātmakāni
Instrumentalbhūtātmakena bhūtātmakābhyām bhūtātmakaiḥ
Dativebhūtātmakāya bhūtātmakābhyām bhūtātmakebhyaḥ
Ablativebhūtātmakāt bhūtātmakābhyām bhūtātmakebhyaḥ
Genitivebhūtātmakasya bhūtātmakayoḥ bhūtātmakānām
Locativebhūtātmake bhūtātmakayoḥ bhūtātmakeṣu

Compound bhūtātmaka -

Adverb -bhūtātmakam -bhūtātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria