Declension table of ?bhūtārthakathana

Deva

NeuterSingularDualPlural
Nominativebhūtārthakathanam bhūtārthakathane bhūtārthakathanāni
Vocativebhūtārthakathana bhūtārthakathane bhūtārthakathanāni
Accusativebhūtārthakathanam bhūtārthakathane bhūtārthakathanāni
Instrumentalbhūtārthakathanena bhūtārthakathanābhyām bhūtārthakathanaiḥ
Dativebhūtārthakathanāya bhūtārthakathanābhyām bhūtārthakathanebhyaḥ
Ablativebhūtārthakathanāt bhūtārthakathanābhyām bhūtārthakathanebhyaḥ
Genitivebhūtārthakathanasya bhūtārthakathanayoḥ bhūtārthakathanānām
Locativebhūtārthakathane bhūtārthakathanayoḥ bhūtārthakathaneṣu

Compound bhūtārthakathana -

Adverb -bhūtārthakathanam -bhūtārthakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria