Declension table of ?bhūtārthānubhava

Deva

MasculineSingularDualPlural
Nominativebhūtārthānubhavaḥ bhūtārthānubhavau bhūtārthānubhavāḥ
Vocativebhūtārthānubhava bhūtārthānubhavau bhūtārthānubhavāḥ
Accusativebhūtārthānubhavam bhūtārthānubhavau bhūtārthānubhavān
Instrumentalbhūtārthānubhavena bhūtārthānubhavābhyām bhūtārthānubhavaiḥ bhūtārthānubhavebhiḥ
Dativebhūtārthānubhavāya bhūtārthānubhavābhyām bhūtārthānubhavebhyaḥ
Ablativebhūtārthānubhavāt bhūtārthānubhavābhyām bhūtārthānubhavebhyaḥ
Genitivebhūtārthānubhavasya bhūtārthānubhavayoḥ bhūtārthānubhavānām
Locativebhūtārthānubhave bhūtārthānubhavayoḥ bhūtārthānubhaveṣu

Compound bhūtārthānubhava -

Adverb -bhūtārthānubhavam -bhūtārthānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria