Declension table of ?bhūtārma

Deva

NeuterSingularDualPlural
Nominativebhūtārmam bhūtārme bhūtārmāṇi
Vocativebhūtārma bhūtārme bhūtārmāṇi
Accusativebhūtārmam bhūtārme bhūtārmāṇi
Instrumentalbhūtārmeṇa bhūtārmābhyām bhūtārmaiḥ
Dativebhūtārmāya bhūtārmābhyām bhūtārmebhyaḥ
Ablativebhūtārmāt bhūtārmābhyām bhūtārmebhyaḥ
Genitivebhūtārmasya bhūtārmayoḥ bhūtārmāṇām
Locativebhūtārme bhūtārmayoḥ bhūtārmeṣu

Compound bhūtārma -

Adverb -bhūtārmam -bhūtārmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria