Declension table of ?bhūtārabdha

Deva

NeuterSingularDualPlural
Nominativebhūtārabdham bhūtārabdhe bhūtārabdhāni
Vocativebhūtārabdha bhūtārabdhe bhūtārabdhāni
Accusativebhūtārabdham bhūtārabdhe bhūtārabdhāni
Instrumentalbhūtārabdhena bhūtārabdhābhyām bhūtārabdhaiḥ
Dativebhūtārabdhāya bhūtārabdhābhyām bhūtārabdhebhyaḥ
Ablativebhūtārabdhāt bhūtārabdhābhyām bhūtārabdhebhyaḥ
Genitivebhūtārabdhasya bhūtārabdhayoḥ bhūtārabdhānām
Locativebhūtārabdhe bhūtārabdhayoḥ bhūtārabdheṣu

Compound bhūtārabdha -

Adverb -bhūtārabdham -bhūtārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria