Declension table of ?bhūtārabdha

Deva

MasculineSingularDualPlural
Nominativebhūtārabdhaḥ bhūtārabdhau bhūtārabdhāḥ
Vocativebhūtārabdha bhūtārabdhau bhūtārabdhāḥ
Accusativebhūtārabdham bhūtārabdhau bhūtārabdhān
Instrumentalbhūtārabdhena bhūtārabdhābhyām bhūtārabdhaiḥ bhūtārabdhebhiḥ
Dativebhūtārabdhāya bhūtārabdhābhyām bhūtārabdhebhyaḥ
Ablativebhūtārabdhāt bhūtārabdhābhyām bhūtārabdhebhyaḥ
Genitivebhūtārabdhasya bhūtārabdhayoḥ bhūtārabdhānām
Locativebhūtārabdhe bhūtārabdhayoḥ bhūtārabdheṣu

Compound bhūtārabdha -

Adverb -bhūtārabdham -bhūtārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria