Declension table of ?bhūtārabdhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtārabdhaḥ | bhūtārabdhau | bhūtārabdhāḥ |
Vocative | bhūtārabdha | bhūtārabdhau | bhūtārabdhāḥ |
Accusative | bhūtārabdham | bhūtārabdhau | bhūtārabdhān |
Instrumental | bhūtārabdhena | bhūtārabdhābhyām | bhūtārabdhaiḥ bhūtārabdhebhiḥ |
Dative | bhūtārabdhāya | bhūtārabdhābhyām | bhūtārabdhebhyaḥ |
Ablative | bhūtārabdhāt | bhūtārabdhābhyām | bhūtārabdhebhyaḥ |
Genitive | bhūtārabdhasya | bhūtārabdhayoḥ | bhūtārabdhānām |
Locative | bhūtārabdhe | bhūtārabdhayoḥ | bhūtārabdheṣu |