Declension table of ?bhūtāṅkuśa

Deva

MasculineSingularDualPlural
Nominativebhūtāṅkuśaḥ bhūtāṅkuśau bhūtāṅkuśāḥ
Vocativebhūtāṅkuśa bhūtāṅkuśau bhūtāṅkuśāḥ
Accusativebhūtāṅkuśam bhūtāṅkuśau bhūtāṅkuśān
Instrumentalbhūtāṅkuśena bhūtāṅkuśābhyām bhūtāṅkuśaiḥ bhūtāṅkuśebhiḥ
Dativebhūtāṅkuśāya bhūtāṅkuśābhyām bhūtāṅkuśebhyaḥ
Ablativebhūtāṅkuśāt bhūtāṅkuśābhyām bhūtāṅkuśebhyaḥ
Genitivebhūtāṅkuśasya bhūtāṅkuśayoḥ bhūtāṅkuśānām
Locativebhūtāṅkuśe bhūtāṅkuśayoḥ bhūtāṅkuśeṣu

Compound bhūtāṅkuśa -

Adverb -bhūtāṅkuśam -bhūtāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria