Declension table of ?bhūtādika

Deva

MasculineSingularDualPlural
Nominativebhūtādikaḥ bhūtādikau bhūtādikāḥ
Vocativebhūtādika bhūtādikau bhūtādikāḥ
Accusativebhūtādikam bhūtādikau bhūtādikān
Instrumentalbhūtādikena bhūtādikābhyām bhūtādikaiḥ bhūtādikebhiḥ
Dativebhūtādikāya bhūtādikābhyām bhūtādikebhyaḥ
Ablativebhūtādikāt bhūtādikābhyām bhūtādikebhyaḥ
Genitivebhūtādikasya bhūtādikayoḥ bhūtādikānām
Locativebhūtādike bhūtādikayoḥ bhūtādikeṣu

Compound bhūtādika -

Adverb -bhūtādikam -bhūtādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria