Declension table of ?bhūtādhipati

Deva

MasculineSingularDualPlural
Nominativebhūtādhipatiḥ bhūtādhipatī bhūtādhipatayaḥ
Vocativebhūtādhipate bhūtādhipatī bhūtādhipatayaḥ
Accusativebhūtādhipatim bhūtādhipatī bhūtādhipatīn
Instrumentalbhūtādhipatinā bhūtādhipatibhyām bhūtādhipatibhiḥ
Dativebhūtādhipataye bhūtādhipatibhyām bhūtādhipatibhyaḥ
Ablativebhūtādhipateḥ bhūtādhipatibhyām bhūtādhipatibhyaḥ
Genitivebhūtādhipateḥ bhūtādhipatyoḥ bhūtādhipatīnām
Locativebhūtādhipatau bhūtādhipatyoḥ bhūtādhipatiṣu

Compound bhūtādhipati -

Adverb -bhūtādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria