Declension table of ?bhūtāṃśa

Deva

MasculineSingularDualPlural
Nominativebhūtāṃśaḥ bhūtāṃśau bhūtāṃśāḥ
Vocativebhūtāṃśa bhūtāṃśau bhūtāṃśāḥ
Accusativebhūtāṃśam bhūtāṃśau bhūtāṃśān
Instrumentalbhūtāṃśena bhūtāṃśābhyām bhūtāṃśaiḥ bhūtāṃśebhiḥ
Dativebhūtāṃśāya bhūtāṃśābhyām bhūtāṃśebhyaḥ
Ablativebhūtāṃśāt bhūtāṃśābhyām bhūtāṃśebhyaḥ
Genitivebhūtāṃśasya bhūtāṃśayoḥ bhūtāṃśānām
Locativebhūtāṃśe bhūtāṃśayoḥ bhūtāṃśeṣu

Compound bhūtāṃśa -

Adverb -bhūtāṃśam -bhūtāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria