Declension table of ?bhūtaḍāmarī

Deva

FeminineSingularDualPlural
Nominativebhūtaḍāmarī bhūtaḍāmaryau bhūtaḍāmaryaḥ
Vocativebhūtaḍāmari bhūtaḍāmaryau bhūtaḍāmaryaḥ
Accusativebhūtaḍāmarīm bhūtaḍāmaryau bhūtaḍāmarīḥ
Instrumentalbhūtaḍāmaryā bhūtaḍāmarībhyām bhūtaḍāmarībhiḥ
Dativebhūtaḍāmaryai bhūtaḍāmarībhyām bhūtaḍāmarībhyaḥ
Ablativebhūtaḍāmaryāḥ bhūtaḍāmarībhyām bhūtaḍāmarībhyaḥ
Genitivebhūtaḍāmaryāḥ bhūtaḍāmaryoḥ bhūtaḍāmarīṇām
Locativebhūtaḍāmaryām bhūtaḍāmaryoḥ bhūtaḍāmarīṣu

Compound bhūtaḍāmari - bhūtaḍāmarī -

Adverb -bhūtaḍāmari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria