Declension table of ?bhūtaḍāmara

Deva

MasculineSingularDualPlural
Nominativebhūtaḍāmaraḥ bhūtaḍāmarau bhūtaḍāmarāḥ
Vocativebhūtaḍāmara bhūtaḍāmarau bhūtaḍāmarāḥ
Accusativebhūtaḍāmaram bhūtaḍāmarau bhūtaḍāmarān
Instrumentalbhūtaḍāmareṇa bhūtaḍāmarābhyām bhūtaḍāmaraiḥ bhūtaḍāmarebhiḥ
Dativebhūtaḍāmarāya bhūtaḍāmarābhyām bhūtaḍāmarebhyaḥ
Ablativebhūtaḍāmarāt bhūtaḍāmarābhyām bhūtaḍāmarebhyaḥ
Genitivebhūtaḍāmarasya bhūtaḍāmarayoḥ bhūtaḍāmarāṇām
Locativebhūtaḍāmare bhūtaḍāmarayoḥ bhūtaḍāmareṣu

Compound bhūtaḍāmara -

Adverb -bhūtaḍāmaram -bhūtaḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria