Declension table of ?bhūsutā

Deva

FeminineSingularDualPlural
Nominativebhūsutā bhūsute bhūsutāḥ
Vocativebhūsute bhūsute bhūsutāḥ
Accusativebhūsutām bhūsute bhūsutāḥ
Instrumentalbhūsutayā bhūsutābhyām bhūsutābhiḥ
Dativebhūsutāyai bhūsutābhyām bhūsutābhyaḥ
Ablativebhūsutāyāḥ bhūsutābhyām bhūsutābhyaḥ
Genitivebhūsutāyāḥ bhūsutayoḥ bhūsutānām
Locativebhūsutāyām bhūsutayoḥ bhūsutāsu

Adverb -bhūsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria