Declension table of ?bhūsuta

Deva

MasculineSingularDualPlural
Nominativebhūsutaḥ bhūsutau bhūsutāḥ
Vocativebhūsuta bhūsutau bhūsutāḥ
Accusativebhūsutam bhūsutau bhūsutān
Instrumentalbhūsutena bhūsutābhyām bhūsutaiḥ bhūsutebhiḥ
Dativebhūsutāya bhūsutābhyām bhūsutebhyaḥ
Ablativebhūsutāt bhūsutābhyām bhūsutebhyaḥ
Genitivebhūsutasya bhūsutayoḥ bhūsutānām
Locativebhūsute bhūsutayoḥ bhūsuteṣu

Compound bhūsuta -

Adverb -bhūsutam -bhūsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria