Declension table of ?bhūstuti

Deva

FeminineSingularDualPlural
Nominativebhūstutiḥ bhūstutī bhūstutayaḥ
Vocativebhūstute bhūstutī bhūstutayaḥ
Accusativebhūstutim bhūstutī bhūstutīḥ
Instrumentalbhūstutyā bhūstutibhyām bhūstutibhiḥ
Dativebhūstutyai bhūstutaye bhūstutibhyām bhūstutibhyaḥ
Ablativebhūstutyāḥ bhūstuteḥ bhūstutibhyām bhūstutibhyaḥ
Genitivebhūstutyāḥ bhūstuteḥ bhūstutyoḥ bhūstutīnām
Locativebhūstutyām bhūstutau bhūstutyoḥ bhūstutiṣu

Compound bhūstuti -

Adverb -bhūstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria