Declension table of ?bhūsthita

Deva

MasculineSingularDualPlural
Nominativebhūsthitaḥ bhūsthitau bhūsthitāḥ
Vocativebhūsthita bhūsthitau bhūsthitāḥ
Accusativebhūsthitam bhūsthitau bhūsthitān
Instrumentalbhūsthitena bhūsthitābhyām bhūsthitaiḥ bhūsthitebhiḥ
Dativebhūsthitāya bhūsthitābhyām bhūsthitebhyaḥ
Ablativebhūsthitāt bhūsthitābhyām bhūsthitebhyaḥ
Genitivebhūsthitasya bhūsthitayoḥ bhūsthitānām
Locativebhūsthite bhūsthitayoḥ bhūsthiteṣu

Compound bhūsthita -

Adverb -bhūsthitam -bhūsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria