Declension table of ?bhūstha

Deva

MasculineSingularDualPlural
Nominativebhūsthaḥ bhūsthau bhūsthāḥ
Vocativebhūstha bhūsthau bhūsthāḥ
Accusativebhūstham bhūsthau bhūsthān
Instrumentalbhūsthena bhūsthābhyām bhūsthaiḥ bhūsthebhiḥ
Dativebhūsthāya bhūsthābhyām bhūsthebhyaḥ
Ablativebhūsthāt bhūsthābhyām bhūsthebhyaḥ
Genitivebhūsthasya bhūsthayoḥ bhūsthānām
Locativebhūsthe bhūsthayoḥ bhūstheṣu

Compound bhūstha -

Adverb -bhūstham -bhūsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria