Declension table of bhūstṛṇa

Deva

MasculineSingularDualPlural
Nominativebhūstṛṇaḥ bhūstṛṇau bhūstṛṇāḥ
Vocativebhūstṛṇa bhūstṛṇau bhūstṛṇāḥ
Accusativebhūstṛṇam bhūstṛṇau bhūstṛṇān
Instrumentalbhūstṛṇena bhūstṛṇābhyām bhūstṛṇaiḥ bhūstṛṇebhiḥ
Dativebhūstṛṇāya bhūstṛṇābhyām bhūstṛṇebhyaḥ
Ablativebhūstṛṇāt bhūstṛṇābhyām bhūstṛṇebhyaḥ
Genitivebhūstṛṇasya bhūstṛṇayoḥ bhūstṛṇānām
Locativebhūstṛṇe bhūstṛṇayoḥ bhūstṛṇeṣu

Compound bhūstṛṇa -

Adverb -bhūstṛṇam -bhūstṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria