Declension table of ?bhūsaṃskāra

Deva

MasculineSingularDualPlural
Nominativebhūsaṃskāraḥ bhūsaṃskārau bhūsaṃskārāḥ
Vocativebhūsaṃskāra bhūsaṃskārau bhūsaṃskārāḥ
Accusativebhūsaṃskāram bhūsaṃskārau bhūsaṃskārān
Instrumentalbhūsaṃskāreṇa bhūsaṃskārābhyām bhūsaṃskāraiḥ bhūsaṃskārebhiḥ
Dativebhūsaṃskārāya bhūsaṃskārābhyām bhūsaṃskārebhyaḥ
Ablativebhūsaṃskārāt bhūsaṃskārābhyām bhūsaṃskārebhyaḥ
Genitivebhūsaṃskārasya bhūsaṃskārayoḥ bhūsaṃskārāṇām
Locativebhūsaṃskāre bhūsaṃskārayoḥ bhūsaṃskāreṣu

Compound bhūsaṃskāra -

Adverb -bhūsaṃskāram -bhūsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria