Declension table of bhūruha

Deva

MasculineSingularDualPlural
Nominativebhūruhaḥ bhūruhau bhūruhāḥ
Vocativebhūruha bhūruhau bhūruhāḥ
Accusativebhūruham bhūruhau bhūruhān
Instrumentalbhūruheṇa bhūruhābhyām bhūruhaiḥ bhūruhebhiḥ
Dativebhūruhāya bhūruhābhyām bhūruhebhyaḥ
Ablativebhūruhāt bhūruhābhyām bhūruhebhyaḥ
Genitivebhūruhasya bhūruhayoḥ bhūruhāṇām
Locativebhūruhe bhūruhayoḥ bhūruheṣu

Compound bhūruha -

Adverb -bhūruham -bhūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria