Declension table of bhūriśṛṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūriśṛṅgā | bhūriśṛṅge | bhūriśṛṅgāḥ |
Vocative | bhūriśṛṅge | bhūriśṛṅge | bhūriśṛṅgāḥ |
Accusative | bhūriśṛṅgām | bhūriśṛṅge | bhūriśṛṅgāḥ |
Instrumental | bhūriśṛṅgayā | bhūriśṛṅgābhyām | bhūriśṛṅgābhiḥ |
Dative | bhūriśṛṅgāyai | bhūriśṛṅgābhyām | bhūriśṛṅgābhyaḥ |
Ablative | bhūriśṛṅgāyāḥ | bhūriśṛṅgābhyām | bhūriśṛṅgābhyaḥ |
Genitive | bhūriśṛṅgāyāḥ | bhūriśṛṅgayoḥ | bhūriśṛṅgāṇām |
Locative | bhūriśṛṅgāyām | bhūriśṛṅgayoḥ | bhūriśṛṅgāsu |