Declension table of bhūriśṛṅgā

Deva

FeminineSingularDualPlural
Nominativebhūriśṛṅgā bhūriśṛṅge bhūriśṛṅgāḥ
Vocativebhūriśṛṅge bhūriśṛṅge bhūriśṛṅgāḥ
Accusativebhūriśṛṅgām bhūriśṛṅge bhūriśṛṅgāḥ
Instrumentalbhūriśṛṅgayā bhūriśṛṅgābhyām bhūriśṛṅgābhiḥ
Dativebhūriśṛṅgāyai bhūriśṛṅgābhyām bhūriśṛṅgābhyaḥ
Ablativebhūriśṛṅgāyāḥ bhūriśṛṅgābhyām bhūriśṛṅgābhyaḥ
Genitivebhūriśṛṅgāyāḥ bhūriśṛṅgayoḥ bhūriśṛṅgāṇām
Locativebhūriśṛṅgāyām bhūriśṛṅgayoḥ bhūriśṛṅgāsu

Adverb -bhūriśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria