Declension table of ?bhūriśṛṅga

Deva

NeuterSingularDualPlural
Nominativebhūriśṛṅgam bhūriśṛṅge bhūriśṛṅgāṇi
Vocativebhūriśṛṅga bhūriśṛṅge bhūriśṛṅgāṇi
Accusativebhūriśṛṅgam bhūriśṛṅge bhūriśṛṅgāṇi
Instrumentalbhūriśṛṅgeṇa bhūriśṛṅgābhyām bhūriśṛṅgaiḥ
Dativebhūriśṛṅgāya bhūriśṛṅgābhyām bhūriśṛṅgebhyaḥ
Ablativebhūriśṛṅgāt bhūriśṛṅgābhyām bhūriśṛṅgebhyaḥ
Genitivebhūriśṛṅgasya bhūriśṛṅgayoḥ bhūriśṛṅgāṇām
Locativebhūriśṛṅge bhūriśṛṅgayoḥ bhūriśṛṅgeṣu

Compound bhūriśṛṅga -

Adverb -bhūriśṛṅgam -bhūriśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria