Declension table of ?bhūriśṛṅga

Deva

MasculineSingularDualPlural
Nominativebhūriśṛṅgaḥ bhūriśṛṅgau bhūriśṛṅgāḥ
Vocativebhūriśṛṅga bhūriśṛṅgau bhūriśṛṅgāḥ
Accusativebhūriśṛṅgam bhūriśṛṅgau bhūriśṛṅgān
Instrumentalbhūriśṛṅgeṇa bhūriśṛṅgābhyām bhūriśṛṅgaiḥ bhūriśṛṅgebhiḥ
Dativebhūriśṛṅgāya bhūriśṛṅgābhyām bhūriśṛṅgebhyaḥ
Ablativebhūriśṛṅgāt bhūriśṛṅgābhyām bhūriśṛṅgebhyaḥ
Genitivebhūriśṛṅgasya bhūriśṛṅgayoḥ bhūriśṛṅgāṇām
Locativebhūriśṛṅge bhūriśṛṅgayoḥ bhūriśṛṅgeṣu

Compound bhūriśṛṅga -

Adverb -bhūriśṛṅgam -bhūriśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria