Declension table of ?bhūrivikrama

Deva

NeuterSingularDualPlural
Nominativebhūrivikramam bhūrivikrame bhūrivikramāṇi
Vocativebhūrivikrama bhūrivikrame bhūrivikramāṇi
Accusativebhūrivikramam bhūrivikrame bhūrivikramāṇi
Instrumentalbhūrivikrameṇa bhūrivikramābhyām bhūrivikramaiḥ
Dativebhūrivikramāya bhūrivikramābhyām bhūrivikramebhyaḥ
Ablativebhūrivikramāt bhūrivikramābhyām bhūrivikramebhyaḥ
Genitivebhūrivikramasya bhūrivikramayoḥ bhūrivikramāṇām
Locativebhūrivikrame bhūrivikramayoḥ bhūrivikrameṣu

Compound bhūrivikrama -

Adverb -bhūrivikramam -bhūrivikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria