Declension table of ?bhūrivetasa

Deva

MasculineSingularDualPlural
Nominativebhūrivetasaḥ bhūrivetasau bhūrivetasāḥ
Vocativebhūrivetasa bhūrivetasau bhūrivetasāḥ
Accusativebhūrivetasam bhūrivetasau bhūrivetasān
Instrumentalbhūrivetasena bhūrivetasābhyām bhūrivetasaiḥ bhūrivetasebhiḥ
Dativebhūrivetasāya bhūrivetasābhyām bhūrivetasebhyaḥ
Ablativebhūrivetasāt bhūrivetasābhyām bhūrivetasebhyaḥ
Genitivebhūrivetasasya bhūrivetasayoḥ bhūrivetasānām
Locativebhūrivetase bhūrivetasayoḥ bhūrivetaseṣu

Compound bhūrivetasa -

Adverb -bhūrivetasam -bhūrivetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria