Declension table of ?bhūrivasu

Deva

MasculineSingularDualPlural
Nominativebhūrivasuḥ bhūrivasū bhūrivasavaḥ
Vocativebhūrivaso bhūrivasū bhūrivasavaḥ
Accusativebhūrivasum bhūrivasū bhūrivasūn
Instrumentalbhūrivasunā bhūrivasubhyām bhūrivasubhiḥ
Dativebhūrivasave bhūrivasubhyām bhūrivasubhyaḥ
Ablativebhūrivasoḥ bhūrivasubhyām bhūrivasubhyaḥ
Genitivebhūrivasoḥ bhūrivasvoḥ bhūrivasūnām
Locativebhūrivasau bhūrivasvoḥ bhūrivasuṣu

Compound bhūrivasu -

Adverb -bhūrivasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria