Declension table of ?bhūrivṛṣṭi

Deva

FeminineSingularDualPlural
Nominativebhūrivṛṣṭiḥ bhūrivṛṣṭī bhūrivṛṣṭayaḥ
Vocativebhūrivṛṣṭe bhūrivṛṣṭī bhūrivṛṣṭayaḥ
Accusativebhūrivṛṣṭim bhūrivṛṣṭī bhūrivṛṣṭīḥ
Instrumentalbhūrivṛṣṭyā bhūrivṛṣṭibhyām bhūrivṛṣṭibhiḥ
Dativebhūrivṛṣṭyai bhūrivṛṣṭaye bhūrivṛṣṭibhyām bhūrivṛṣṭibhyaḥ
Ablativebhūrivṛṣṭyāḥ bhūrivṛṣṭeḥ bhūrivṛṣṭibhyām bhūrivṛṣṭibhyaḥ
Genitivebhūrivṛṣṭyāḥ bhūrivṛṣṭeḥ bhūrivṛṣṭyoḥ bhūrivṛṣṭīnām
Locativebhūrivṛṣṭyām bhūrivṛṣṭau bhūrivṛṣṭyoḥ bhūrivṛṣṭiṣu

Compound bhūrivṛṣṭi -

Adverb -bhūrivṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria