Declension table of ?bhūritoka

Deva

MasculineSingularDualPlural
Nominativebhūritokaḥ bhūritokau bhūritokāḥ
Vocativebhūritoka bhūritokau bhūritokāḥ
Accusativebhūritokam bhūritokau bhūritokān
Instrumentalbhūritokena bhūritokābhyām bhūritokaiḥ bhūritokebhiḥ
Dativebhūritokāya bhūritokābhyām bhūritokebhyaḥ
Ablativebhūritokāt bhūritokābhyām bhūritokebhyaḥ
Genitivebhūritokasya bhūritokayoḥ bhūritokānām
Locativebhūritoke bhūritokayoḥ bhūritokeṣu

Compound bhūritoka -

Adverb -bhūritokam -bhūritokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria