Declension table of ?bhūritara

Deva

NeuterSingularDualPlural
Nominativebhūritaram bhūritare bhūritarāṇi
Vocativebhūritara bhūritare bhūritarāṇi
Accusativebhūritaram bhūritare bhūritarāṇi
Instrumentalbhūritareṇa bhūritarābhyām bhūritaraiḥ
Dativebhūritarāya bhūritarābhyām bhūritarebhyaḥ
Ablativebhūritarāt bhūritarābhyām bhūritarebhyaḥ
Genitivebhūritarasya bhūritarayoḥ bhūritarāṇām
Locativebhūritare bhūritarayoḥ bhūritareṣu

Compound bhūritara -

Adverb -bhūritaram -bhūritarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria