Declension table of ?bhūritara

Deva

MasculineSingularDualPlural
Nominativebhūritaraḥ bhūritarau bhūritarāḥ
Vocativebhūritara bhūritarau bhūritarāḥ
Accusativebhūritaram bhūritarau bhūritarān
Instrumentalbhūritareṇa bhūritarābhyām bhūritaraiḥ bhūritarebhiḥ
Dativebhūritarāya bhūritarābhyām bhūritarebhyaḥ
Ablativebhūritarāt bhūritarābhyām bhūritarebhyaḥ
Genitivebhūritarasya bhūritarayoḥ bhūritarāṇām
Locativebhūritare bhūritarayoḥ bhūritareṣu

Compound bhūritara -

Adverb -bhūritaram -bhūritarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria