Declension table of ?bhūritā

Deva

FeminineSingularDualPlural
Nominativebhūritā bhūrite bhūritāḥ
Vocativebhūrite bhūrite bhūritāḥ
Accusativebhūritām bhūrite bhūritāḥ
Instrumentalbhūritayā bhūritābhyām bhūritābhiḥ
Dativebhūritāyai bhūritābhyām bhūritābhyaḥ
Ablativebhūritāyāḥ bhūritābhyām bhūritābhyaḥ
Genitivebhūritāyāḥ bhūritayoḥ bhūritānām
Locativebhūritāyām bhūritayoḥ bhūritāsu

Adverb -bhūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria