Declension table of ?bhūrisakha

Deva

NeuterSingularDualPlural
Nominativebhūrisakham bhūrisakhe bhūrisakhāni
Vocativebhūrisakha bhūrisakhe bhūrisakhāni
Accusativebhūrisakham bhūrisakhe bhūrisakhāni
Instrumentalbhūrisakhena bhūrisakhābhyām bhūrisakhaiḥ
Dativebhūrisakhāya bhūrisakhābhyām bhūrisakhebhyaḥ
Ablativebhūrisakhāt bhūrisakhābhyām bhūrisakhebhyaḥ
Genitivebhūrisakhasya bhūrisakhayoḥ bhūrisakhānām
Locativebhūrisakhe bhūrisakhayoḥ bhūrisakheṣu

Compound bhūrisakha -

Adverb -bhūrisakham -bhūrisakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria