Declension table of ?bhūripuṣpā

Deva

FeminineSingularDualPlural
Nominativebhūripuṣpā bhūripuṣpe bhūripuṣpāḥ
Vocativebhūripuṣpe bhūripuṣpe bhūripuṣpāḥ
Accusativebhūripuṣpām bhūripuṣpe bhūripuṣpāḥ
Instrumentalbhūripuṣpayā bhūripuṣpābhyām bhūripuṣpābhiḥ
Dativebhūripuṣpāyai bhūripuṣpābhyām bhūripuṣpābhyaḥ
Ablativebhūripuṣpāyāḥ bhūripuṣpābhyām bhūripuṣpābhyaḥ
Genitivebhūripuṣpāyāḥ bhūripuṣpayoḥ bhūripuṣpāṇām
Locativebhūripuṣpāyām bhūripuṣpayoḥ bhūripuṣpāsu

Adverb -bhūripuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria