Declension table of bhūriprayogāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūriprayogā | bhūriprayoge | bhūriprayogāḥ |
Vocative | bhūriprayoge | bhūriprayoge | bhūriprayogāḥ |
Accusative | bhūriprayogām | bhūriprayoge | bhūriprayogāḥ |
Instrumental | bhūriprayogayā | bhūriprayogābhyām | bhūriprayogābhiḥ |
Dative | bhūriprayogāyai | bhūriprayogābhyām | bhūriprayogābhyaḥ |
Ablative | bhūriprayogāyāḥ | bhūriprayogābhyām | bhūriprayogābhyaḥ |
Genitive | bhūriprayogāyāḥ | bhūriprayogayoḥ | bhūriprayogāṇām |
Locative | bhūriprayogāyām | bhūriprayogayoḥ | bhūriprayogāsu |