Declension table of ?bhūriprayoga

Deva

MasculineSingularDualPlural
Nominativebhūriprayogaḥ bhūriprayogau bhūriprayogāḥ
Vocativebhūriprayoga bhūriprayogau bhūriprayogāḥ
Accusativebhūriprayogam bhūriprayogau bhūriprayogān
Instrumentalbhūriprayogeṇa bhūriprayogābhyām bhūriprayogaiḥ bhūriprayogebhiḥ
Dativebhūriprayogāya bhūriprayogābhyām bhūriprayogebhyaḥ
Ablativebhūriprayogāt bhūriprayogābhyām bhūriprayogebhyaḥ
Genitivebhūriprayogasya bhūriprayogayoḥ bhūriprayogāṇām
Locativebhūriprayoge bhūriprayogayoḥ bhūriprayogeṣu

Compound bhūriprayoga -

Adverb -bhūriprayogam -bhūriprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria