Declension table of ?bhūripoṣin

Deva

MasculineSingularDualPlural
Nominativebhūripoṣī bhūripoṣiṇau bhūripoṣiṇaḥ
Vocativebhūripoṣin bhūripoṣiṇau bhūripoṣiṇaḥ
Accusativebhūripoṣiṇam bhūripoṣiṇau bhūripoṣiṇaḥ
Instrumentalbhūripoṣiṇā bhūripoṣibhyām bhūripoṣibhiḥ
Dativebhūripoṣiṇe bhūripoṣibhyām bhūripoṣibhyaḥ
Ablativebhūripoṣiṇaḥ bhūripoṣibhyām bhūripoṣibhyaḥ
Genitivebhūripoṣiṇaḥ bhūripoṣiṇoḥ bhūripoṣiṇām
Locativebhūripoṣiṇi bhūripoṣiṇoḥ bhūripoṣiṣu

Compound bhūripoṣi -

Adverb -bhūripoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria