Declension table of ?bhūripāṇi

Deva

NeuterSingularDualPlural
Nominativebhūripāṇi bhūripāṇinī bhūripāṇīni
Vocativebhūripāṇi bhūripāṇinī bhūripāṇīni
Accusativebhūripāṇi bhūripāṇinī bhūripāṇīni
Instrumentalbhūripāṇinā bhūripāṇibhyām bhūripāṇibhiḥ
Dativebhūripāṇine bhūripāṇibhyām bhūripāṇibhyaḥ
Ablativebhūripāṇinaḥ bhūripāṇibhyām bhūripāṇibhyaḥ
Genitivebhūripāṇinaḥ bhūripāṇinoḥ bhūripāṇīnām
Locativebhūripāṇini bhūripāṇinoḥ bhūripāṇiṣu

Compound bhūripāṇi -

Adverb -bhūripāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria