Declension table of ?bhūrimūla

Deva

MasculineSingularDualPlural
Nominativebhūrimūlaḥ bhūrimūlau bhūrimūlāḥ
Vocativebhūrimūla bhūrimūlau bhūrimūlāḥ
Accusativebhūrimūlam bhūrimūlau bhūrimūlān
Instrumentalbhūrimūlena bhūrimūlābhyām bhūrimūlaiḥ bhūrimūlebhiḥ
Dativebhūrimūlāya bhūrimūlābhyām bhūrimūlebhyaḥ
Ablativebhūrimūlāt bhūrimūlābhyām bhūrimūlebhyaḥ
Genitivebhūrimūlasya bhūrimūlayoḥ bhūrimūlānām
Locativebhūrimūle bhūrimūlayoḥ bhūrimūleṣu

Compound bhūrimūla -

Adverb -bhūrimūlam -bhūrimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria