Declension table of ?bhūrimallī

Deva

FeminineSingularDualPlural
Nominativebhūrimallī bhūrimallyau bhūrimallyaḥ
Vocativebhūrimalli bhūrimallyau bhūrimallyaḥ
Accusativebhūrimallīm bhūrimallyau bhūrimallīḥ
Instrumentalbhūrimallyā bhūrimallībhyām bhūrimallībhiḥ
Dativebhūrimallyai bhūrimallībhyām bhūrimallībhyaḥ
Ablativebhūrimallyāḥ bhūrimallībhyām bhūrimallībhyaḥ
Genitivebhūrimallyāḥ bhūrimallyoḥ bhūrimallīnām
Locativebhūrimallyām bhūrimallyoḥ bhūrimallīṣu

Compound bhūrimalli - bhūrimallī -

Adverb -bhūrimalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria