Declension table of ?bhūrimāya

Deva

MasculineSingularDualPlural
Nominativebhūrimāyaḥ bhūrimāyau bhūrimāyāḥ
Vocativebhūrimāya bhūrimāyau bhūrimāyāḥ
Accusativebhūrimāyam bhūrimāyau bhūrimāyān
Instrumentalbhūrimāyeṇa bhūrimāyābhyām bhūrimāyaiḥ bhūrimāyebhiḥ
Dativebhūrimāyāya bhūrimāyābhyām bhūrimāyebhyaḥ
Ablativebhūrimāyāt bhūrimāyābhyām bhūrimāyebhyaḥ
Genitivebhūrimāyasya bhūrimāyayoḥ bhūrimāyāṇām
Locativebhūrimāye bhūrimāyayoḥ bhūrimāyeṣu

Compound bhūrimāya -

Adverb -bhūrimāyam -bhūrimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria