Declension table of ?bhūrilābhā

Deva

FeminineSingularDualPlural
Nominativebhūrilābhā bhūrilābhe bhūrilābhāḥ
Vocativebhūrilābhe bhūrilābhe bhūrilābhāḥ
Accusativebhūrilābhām bhūrilābhe bhūrilābhāḥ
Instrumentalbhūrilābhayā bhūrilābhābhyām bhūrilābhābhiḥ
Dativebhūrilābhāyai bhūrilābhābhyām bhūrilābhābhyaḥ
Ablativebhūrilābhāyāḥ bhūrilābhābhyām bhūrilābhābhyaḥ
Genitivebhūrilābhāyāḥ bhūrilābhayoḥ bhūrilābhānām
Locativebhūrilābhāyām bhūrilābhayoḥ bhūrilābhāsu

Adverb -bhūrilābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria