Declension table of ?bhūrika

Deva

MasculineSingularDualPlural
Nominativebhūrikaḥ bhūrikau bhūrikāḥ
Vocativebhūrika bhūrikau bhūrikāḥ
Accusativebhūrikam bhūrikau bhūrikān
Instrumentalbhūrikeṇa bhūrikābhyām bhūrikaiḥ bhūrikebhiḥ
Dativebhūrikāya bhūrikābhyām bhūrikebhyaḥ
Ablativebhūrikāt bhūrikābhyām bhūrikebhyaḥ
Genitivebhūrikasya bhūrikayoḥ bhūrikāṇām
Locativebhūrike bhūrikayoḥ bhūrikeṣu

Compound bhūrika -

Adverb -bhūrikam -bhūrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria