Declension table of ?bhūrijanman

Deva

NeuterSingularDualPlural
Nominativebhūrijanma bhūrijanmanī bhūrijanmāni
Vocativebhūrijanman bhūrijanma bhūrijanmanī bhūrijanmāni
Accusativebhūrijanma bhūrijanmanī bhūrijanmāni
Instrumentalbhūrijanmanā bhūrijanmabhyām bhūrijanmabhiḥ
Dativebhūrijanmane bhūrijanmabhyām bhūrijanmabhyaḥ
Ablativebhūrijanmanaḥ bhūrijanmabhyām bhūrijanmabhyaḥ
Genitivebhūrijanmanaḥ bhūrijanmanoḥ bhūrijanmanām
Locativebhūrijanmani bhūrijanmanoḥ bhūrijanmasu

Compound bhūrijanma -

Adverb -bhūrijanma -bhūrijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria