Declension table of ?bhūrijanman

Deva

MasculineSingularDualPlural
Nominativebhūrijanmā bhūrijanmānau bhūrijanmānaḥ
Vocativebhūrijanman bhūrijanmānau bhūrijanmānaḥ
Accusativebhūrijanmānam bhūrijanmānau bhūrijanmanaḥ
Instrumentalbhūrijanmanā bhūrijanmabhyām bhūrijanmabhiḥ
Dativebhūrijanmane bhūrijanmabhyām bhūrijanmabhyaḥ
Ablativebhūrijanmanaḥ bhūrijanmabhyām bhūrijanmabhyaḥ
Genitivebhūrijanmanaḥ bhūrijanmanoḥ bhūrijanmanām
Locativebhūrijanmani bhūrijanmanoḥ bhūrijanmasu

Compound bhūrijanma -

Adverb -bhūrijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria