Declension table of ?bhūrihan

Deva

MasculineSingularDualPlural
Nominativebhūrihā bhūrihaṇau bhūrihaṇaḥ
Vocativebhūrihan bhūrihaṇau bhūrihaṇaḥ
Accusativebhūrihaṇam bhūrihaṇau bhūrighnaḥ
Instrumentalbhūrighnā bhūrihabhyām bhūrihabhiḥ
Dativebhūrighne bhūrihabhyām bhūrihabhyaḥ
Ablativebhūrighnaḥ bhūrihabhyām bhūrihabhyaḥ
Genitivebhūrighnaḥ bhūrighnoḥ bhūrighnām
Locativebhūrihaṇi bhūrighni bhūrighnoḥ bhūrihasu

Adverb -bhūrihaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria