Declension table of ?bhūriguṇā

Deva

FeminineSingularDualPlural
Nominativebhūriguṇā bhūriguṇe bhūriguṇāḥ
Vocativebhūriguṇe bhūriguṇe bhūriguṇāḥ
Accusativebhūriguṇām bhūriguṇe bhūriguṇāḥ
Instrumentalbhūriguṇayā bhūriguṇābhyām bhūriguṇābhiḥ
Dativebhūriguṇāyai bhūriguṇābhyām bhūriguṇābhyaḥ
Ablativebhūriguṇāyāḥ bhūriguṇābhyām bhūriguṇābhyaḥ
Genitivebhūriguṇāyāḥ bhūriguṇayoḥ bhūriguṇānām
Locativebhūriguṇāyām bhūriguṇayoḥ bhūriguṇāsu

Adverb -bhūriguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria