Declension table of ?bhūriguṇa

Deva

MasculineSingularDualPlural
Nominativebhūriguṇaḥ bhūriguṇau bhūriguṇāḥ
Vocativebhūriguṇa bhūriguṇau bhūriguṇāḥ
Accusativebhūriguṇam bhūriguṇau bhūriguṇān
Instrumentalbhūriguṇena bhūriguṇābhyām bhūriguṇaiḥ bhūriguṇebhiḥ
Dativebhūriguṇāya bhūriguṇābhyām bhūriguṇebhyaḥ
Ablativebhūriguṇāt bhūriguṇābhyām bhūriguṇebhyaḥ
Genitivebhūriguṇasya bhūriguṇayoḥ bhūriguṇānām
Locativebhūriguṇe bhūriguṇayoḥ bhūriguṇeṣu

Compound bhūriguṇa -

Adverb -bhūriguṇam -bhūriguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria