Declension table of ?bhūrigu

Deva

NeuterSingularDualPlural
Nominativebhūrigu bhūriguṇī bhūrigūṇi
Vocativebhūrigu bhūriguṇī bhūrigūṇi
Accusativebhūrigu bhūriguṇī bhūrigūṇi
Instrumentalbhūriguṇā bhūrigubhyām bhūrigubhiḥ
Dativebhūriguṇe bhūrigubhyām bhūrigubhyaḥ
Ablativebhūriguṇaḥ bhūrigubhyām bhūrigubhyaḥ
Genitivebhūriguṇaḥ bhūriguṇoḥ bhūrigūṇām
Locativebhūriguṇi bhūriguṇoḥ bhūriguṣu

Compound bhūrigu -

Adverb -bhūrigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria