Declension table of ?bhūrigu

Deva

MasculineSingularDualPlural
Nominativebhūriguḥ bhūrigū bhūrigavaḥ
Vocativebhūrigo bhūrigū bhūrigavaḥ
Accusativebhūrigum bhūrigū bhūrigūn
Instrumentalbhūriguṇā bhūrigubhyām bhūrigubhiḥ
Dativebhūrigave bhūrigubhyām bhūrigubhyaḥ
Ablativebhūrigoḥ bhūrigubhyām bhūrigubhyaḥ
Genitivebhūrigoḥ bhūrigvoḥ bhūrigūṇām
Locativebhūrigau bhūrigvoḥ bhūriguṣu

Compound bhūrigu -

Adverb -bhūrigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria