Declension table of ?bhūrigandhā

Deva

FeminineSingularDualPlural
Nominativebhūrigandhā bhūrigandhe bhūrigandhāḥ
Vocativebhūrigandhe bhūrigandhe bhūrigandhāḥ
Accusativebhūrigandhām bhūrigandhe bhūrigandhāḥ
Instrumentalbhūrigandhayā bhūrigandhābhyām bhūrigandhābhiḥ
Dativebhūrigandhāyai bhūrigandhābhyām bhūrigandhābhyaḥ
Ablativebhūrigandhāyāḥ bhūrigandhābhyām bhūrigandhābhyaḥ
Genitivebhūrigandhāyāḥ bhūrigandhayoḥ bhūrigandhānām
Locativebhūrigandhāyām bhūrigandhayoḥ bhūrigandhāsu

Adverb -bhūrigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria